MP board 9th Sanskrit trimasik paper 2023-24 – कक्षा नवी संस्कृत त्रैमासिक पेपर डाउनलोड कैसे करें या क्लास 9th संस्कृत त्रैमासिक पेपर सॉल्यूशन अगर आप गूगल पर सर्च कर रहे हैं तो आप बिल्कुल सही जगह पर आए हैं क्योंकि हम कक्षा नवी संस्कृत त्रैमासिक पेपर का सॉल्यूशन आपके लिए लेकर आए हैं अगर आप कक्षा नवी के छात्र है तो पूरा आर्टिकल ध्यान से अवश्य पढ़िए

Class 9th Sanskrit trimasik paper 2023-24 / MP board कक्षा 9वी संस्कृत त्रैमासिक पेपर 2023-24
प्र08 शुद्ध वाक्यानां समक्षम ‘आम्’ अशुद्ध वाक्यानां समक्षं ‘न’ इति लिखत- (केचित् त्रयः)
1. सरस्वती वीणां वादयति ।
2. ग्रामे एका सर्वऐश्वर्यसम्पन्ना वृद्धा स्त्री न्यवसत्।
3. कुम्भकारः घटान् न रचयति ।
4. जीमूतकेतुः जीतूतवाहनस्य पिता आसीत् ।
5. वृत्तं यत्नेन संरक्षेद् ।
प्र09 अधोलिखितेषु गद्यांशेषु एकस्य गधांशस्य प्रश्नानाम् उत्तराणि लिखत् ।
(3)
(क) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् । तस्यः च एका दुहित विनम्रा मनोहरा चासीत् । एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। “सूर्यातपे तण्डुलान् खयेभ्यों रक्ष” ।
1. ग्रामे का न्यवसत् ?
2. दुहिता कीदृशी आसीत्?
3. माता पुत्रीम् किं आदिशत् ?
(ख) अस्ति हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः । तस्य सानोः उपरि विभाति कंचनपुरं नाम नगरम् । तत्र जीमूतकेतुः अति श्रीमान विद्याधरप्रतिः वसति स्म । तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः ।
1. ग्रामे का न्यवसत् ?
2. दुहिता कीदृशी आसीत्?
3. माता पुत्रीम् किं आदिशत् ?
(ख) अस्ति हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः। तस्य सानोः उपरि विभाति कंचनपुरं नाम नगरम्। तत्र जीमूतकेतुः अति श्रीमान विद्यांधरप्रतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरूः स्थितः।
1. सर्व रत्नभूमिः कः?
2. जीमूतकेतृः कस्मिन् नगरे वसति स्म?
3. कुलक्रमागतःकः
(3)
प्र010 अधोलिखितेषु पद्यांशेषु एकस्य पद्यांशस्य प्रश्नानाम् उत्तराणि लिखत ।
(क) पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः । ।