Wednesday, July 24, 2024
Home10th imp QuestionClass 10th vvi objective Sanskrit 2024| कक्षा 10 ऑब्जेक्टिव प्रश्न उत्तर

Class 10th vvi objective Sanskrit 2024| कक्षा 10 ऑब्जेक्टिव प्रश्न उत्तर

Class 10th vvi objective Sanskrit 2024- कक्षा दसवीं संस्कृत वार्षिक पेपर 2024 की तैयारी के लिए क्लास 10th संस्कृत के Vvi objective question answer लेकर आए हैं जिससे आप अपने क्लास 10th संस्कृत वार्षिक पेपर में आने वाले ऑब्जेक्टिव प्रश्नों की अच्छे से तैयारी कर सकें इसलिए हम Class 10th Sanskrit vvi Objective question Answer लेकर आए हैं जो आप यहां पर देख सकते हैं –

Class 10th Sanskrit vvi objective question 2024 | वार्षिक परीक्षा 2024

बोर्ड परीक्षा – 2024
कक्षा – 10वीं
विषय – संस्कृत




1. ‘आदाय’ इत्यस्मिन् पदे प्रत्यय अस्ति-

(i) क्त्वा.

(iii) क्त

(ii) ल्यप्

(iv) क्तवतु

2. ‘अहम् पठितुं विद्यालयं गच्छामि’ इत्यस्मिन् पदे तुमुन् प्रत्ययः कस्मिन् पदे अस्ति ?

(i) अहम्

(ii) विद्यालयं

(iii) तुमुन्.

(iv) गच्छामि।

3. ‘शतृ’ प्रत्यययुक्तं पदम् अस्ति-

(i) गच्छ

(ii) गच्छामि

(iii) गच्छन्ती.

(iv) गच्छतु

4. धर्म + ठक् = किम् भवति ?

(i) धर्मा

(ii) धार्मिकः,

(iii) धर्मी

(iv) धर्मः

5. टाप्’ प्रत्यययुक्तं पदम् अस्ति –

(i) यदा

(iii) बाला,

(ii) गदा

(iv) नेता

6. यथाशक्तिः’ इत्यस्मिन् पदे समासः अस्ति-

(i) अव्ययीभावः समासः,

(ii) द्विगुः समासः

(iii) कर्मधारयः समासः

(iv) द्वन्द्वः समास

7. कर्मधारय समासस्य उदाहरणम् अस्ति-

(i) ग्रामगतः

(ii) महापुरुषः,

(iii) दशाननः

(iv) अनुरूपम्।

8. ‘पञ्चवटी’ इत्यस्मिन् पदे समासः अस्ति-

(i) द्वन्द्वसमासः

(ii) बहुव्रीहिसमासः

(iii) द्विगुसमासः,

(iv) तत्पुरुषसमास

9. “तत्पुरुषसमासस्य” उदाहरणम् अस्ति-

(i) त्रिभुवनम्

(ii) दीनदानम् ,

(iii) चन्द्रशेखरः

(iv) यथाशक्तिः

10. द्वन्द्वसमासस्य उदाहरणम् अस्ति –

(i) ग्रामगतः

(ii) धर्मार्थों,

(iii) पीताम्बर

(iv) प्रतिदिनम्

11. सदाचारः एव परमोधर्मः’ अस्मिन् अव्ययम् अस्ति-

(i) सदाचार

(ii) एव,

(iii) परमः

(iv) धर्मः

12. अधोलिखितेषु अव्ययं नास्ति-

(i) तत्र

(ii) सर्वत्र

(iii) रमा,

(iv) तंदा

13. “विद्याहीना न शोभन्ते” इत्यस्मिन् वाक्ये अव्ययम् अस्ति –

(i) विद्याहीना

(ii) शोभन्ते

(iii) ,

(iv) कोऽपि न

14. अधोलिखितेषु अव्ययम् अस्ति –

(i) रामः

(ii) यदा,

(iii) विद्यालयं

(iv) आगच्छति

15. अद्य सोमवासरः अस्ति इत्यस्मिन् वाक्ये अव्ययम् अस्ति –

(i) अस्ति

(ii) अद्य,

(iii) सोमवासर:

(iv) कोऽपि न

16. ‘प्राचार्य:’ इत्यस्मिन् पदे उपसर्गः अस्ति-

(i) प्र ,

(ii) प्रा

(iii) प्राच्

(iv) प्रति

17. अधोलिखितेषु उपसर्गः नास्ति –

(i) अधि

(ii) प्रति

(iii) दुर्

(iv) विचलः ,

18. ‘अधिकारः’ इत्यस्मिन् पदे उपसर्गः अस्ति-

(i) अध्

(ii) अधिक

(iii) अधि ,

(iv) अ

19. अधोलिखितेषु उपसर्गः अस्ति-

(i) अस्ति

(ii) सन्ति

(iii) स्तः

(iv) प्रति ,

20. ‘निर्धनः, इत्यस्मिन् पदे उपसर्ग अस्ति-

(i) निस्

(ii) निर् ,

(iii) निः

(iv) निध

(ii) ल्यप्

(iv) क्तवतु

(i) अहम्

(ii) विद्यालयं

(iii) तुमुन्.

(iv) गच्छामि।

(i) गच्छ

(ii) गच्छामि

(iii) गच्छन्ती.

(iv) गच्छतु

Class 10th vvi objective Sanskrit 2024- कक्षा दसवीं संस्कृत वार्षिक पेपर 2024 की तैयारी के लिए क्लास 10th संस्कृत के Vvi objective question answer लेकर आए हैं

(i) धर्मा

(ii) धार्मिकः,

(iii) धर्मी

(iv) धर्मः

(i) यदा

(iii) बाला,

(ii) गदा

(iv) नेता

(i) अव्ययीभावः समासः,

(ii) द्विगुः समासः

(iii) कर्मधारयः समासः

(iv) द्वन्द्वः समास

(i) ग्रामगतः

(ii) महापुरुषः,

(iii) दशाननः

(iv) अनुरूपम्।

(i) द्वन्द्वसमासः

(ii) बहुव्रीहिसमासः

(iii) द्विगुसमासः,

(iv) तत्पुरुषसमास

(i) त्रिभुवनम्

(ii) दीनदानम् ,

(iii) चन्द्रशेखरः

(iv) यथाशक्तिः

(i) ग्रामगतः

(ii) धर्मार्थों,

(iii) पीताम्बर

(iv) प्रतिदिनम्

(i) सदाचार

(ii) एव,

(iii) परमः

(iv) धर्मः

(i) तत्र

(ii) सर्वत्र

(iii) रमा,

(iv) तंदा

(i) विद्याहीना

(ii) शोभन्ते

(iii) न,

(iv) कोऽपि न

(i) रामः

(ii) यदा,

(iii) विद्यालयं

(iv) आगच्छति

(i) अस्ति

(ii) अद्य,

(iii) सोमवासर:

(iv) कोऽपि न

(i) प्र ,

(ii) प्रा

(iii) प्राच्

(iv) प्रति

(i) अधि

(ii) प्रति

(iii) दुर्

(iv) विचलः ,

(i) अध्

(ii) अधिक

(iii) अधि ,

(iv) अ

(i) अस्ति

(ii) सन्ति

(iii) स्तः

(iv) प्रति ,

(i) निस्

(ii) निर ,

(iii) निः

(iv) निध

Note – छात्रों जो dark black में लिखे गए हैं वह सही आंसर है

यह भी पड़े

Class 10th Hindi objective question 2024

Class 10th Science objective question 2024

Class 10th math objective question 2024

Class 10th social science objective question 2024

Keshav Khuariya
Keshav Khuariyahttp://examdeep.com
मेरा नाम Keshav है मैं पिछले 5 साल से ब्लॉगिंग कर रहा हूं । मैं examdeep.com वेबसाइट पर Exam, Result, Imp Study material, Board exam preparation, Education से संबंधित Article लिखता हूं। लाखों छात्र हमारी वेबसाइट को पसंद करते हैं।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments