Wednesday, March 27, 2024
Homeनिबंधविद्यार्थी जीवनम् (छात्रजीवनम्) निबंध | vidyarthi jeevan nibandh

विद्यार्थी जीवनम् (छात्रजीवनम्) निबंध | vidyarthi jeevan nibandh

हेलो दोस्तों स्वागत है आपका examdeep.com आज हम इस पोस्ट में है आपके लिए विद्यार्थी जीवन यह छात्र जीवन का संस्कृत भाषा में निबंध लेकर आए हैं जो अक्सर आपकी परीक्षा में पूछा जाता है इसलिए आप इस निबंध को जरूर याद करें।

विद्यार्थी जीवनम् (छात्रजीवनम्)

  • छात्रजीवनमेव मानवजीवनस्य प्रभातवेला आधारशिला व वर्तते।
  • समस्तजीवनस्य विकासस्य हासस्य वा कारणम् एतज्जीवनमेवास्ति।
  • वस्तुतः विद्यार्थी जीवनं साधनामयं जीवनम् ।
  • अध्ययनं परमं तप उच्यते।
  • छात्रजीवने परिश्रमस्य महती आवश्यकता वर्तते।
  • यः छात्रः आलस्यं त्यक्त्वा परिश्रमेण विद्याध्ययनं करोति स एव साफल्यं लभते।
  • अतएव छात्रैः प्रातःकाले ब्रह्ममुहूर्ते एव उत्थातव्यम् । कस्मैचित् कालाय भ्रमणाय अनिवार्यम्।
  • ततः प्रतिनिवृत्य स्नानसन्ध्योपासनादिकं विधाय अध्ययनं कर्त्तव्यम् ।
  • तदान्तरं च लघु सात्विक भोजनं दुग्धं च गृहीत्वा विद्यालयं गन्तव्यम् ।
  • तत्र गत्वा गुरून् नत्वा अध्ययनं कर्त्तव्यम्। छात्रैः असत्यवादनं न कदापि कर्त्तव्यम्।
  • केनापि कविना विद्यार्थीनाम् लक्षणविषये उक्तम्
  • काकचेष्टा बकोध्यानं स्वान निद्रा तथैव च ।
  • अल्पहारी गृहत्यागी विद्यार्थीपञ्चलक्षणम् ॥
  • छात्रजीवनं पूर्णत: अनुशासनबद्धं भवति। विद्यार्थिजीवने एवं समस्तानां मानवोचितगुणानां विकासः भवति।
  • छात्र एव राष्ट्रस्यानुपमा निधिरस्ति।
  • अतः छात्राणां शारीरिक चारित्रिक च विकासं अत्यन्तानिवार्यम्।
  • विद्यार्थिजीवनमेव सम्पूर्णागामिजीवनस्य आधारशिला।
  • अतः तेषां सम्यक रक्षणं, पोषणम् च कर्त्तव्यम् ।

हेलो छात्रों पर आपको यह मारा संस्कृत भाषा का निबंध पसंद आया इस पोस्ट को अपने दोस्तों के साथ भी शेयर करें।

Keshav Khuariya
Keshav Khuariyahttp://examdeep.com
मेरा नाम Keshav है मैं पिछले 5 साल से ब्लॉगिंग कर रहा हूं । मैं examdeep.com वेबसाइट पर Exam, Result, Imp Study material, Board exam preparation, Education से संबंधित Article लिखता हूं। लाखों छात्र हमारी वेबसाइट को पसंद करते हैं।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments